सुबन्तावली ?वदभीकार

Roma

पुमान्एकद्विबहु
प्रथमावदभीकारः वदभीकारौ वदभीकाराः
सम्बोधनम्वदभीकार वदभीकारौ वदभीकाराः
द्वितीयावदभीकारम् वदभीकारौ वदभीकारान्
तृतीयावदभीकारेण वदभीकाराभ्याम् वदभीकारैः वदभीकारेभिः
चतुर्थीवदभीकाराय वदभीकाराभ्याम् वदभीकारेभ्यः
पञ्चमीवदभीकारात् वदभीकाराभ्याम् वदभीकारेभ्यः
षष्ठीवदभीकारस्य वदभीकारयोः वदभीकाराणाम्
सप्तमीवदभीकारे वदभीकारयोः वदभीकारेषु

समास वदभीकार

अव्यय ॰वदभीकारम् ॰वदभीकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria