सुबन्तावली वात्सीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमावात्सीपुत्रः वात्सीपुत्रौ वात्सीपुत्राः
सम्बोधनम्वात्सीपुत्र वात्सीपुत्रौ वात्सीपुत्राः
द्वितीयावात्सीपुत्रम् वात्सीपुत्रौ वात्सीपुत्रान्
तृतीयावात्सीपुत्रेण वात्सीपुत्राभ्याम् वात्सीपुत्रैः वात्सीपुत्रेभिः
चतुर्थीवात्सीपुत्राय वात्सीपुत्राभ्याम् वात्सीपुत्रेभ्यः
पञ्चमीवात्सीपुत्रात् वात्सीपुत्राभ्याम् वात्सीपुत्रेभ्यः
षष्ठीवात्सीपुत्रस्य वात्सीपुत्रयोः वात्सीपुत्राणाम्
सप्तमीवात्सीपुत्रे वात्सीपुत्रयोः वात्सीपुत्रेषु

समास वात्सीपुत्र

अव्यय ॰वात्सीपुत्रम् ॰वात्सीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria