Declension table of ?vātī

Deva

FeminineSingularDualPlural
Nominativevātī vātyau vātyaḥ
Vocativevāti vātyau vātyaḥ
Accusativevātīm vātyau vātīḥ
Instrumentalvātyā vātībhyām vātībhiḥ
Dativevātyai vātībhyām vātībhyaḥ
Ablativevātyāḥ vātībhyām vātībhyaḥ
Genitivevātyāḥ vātyoḥ vātīnām
Locativevātyām vātyoḥ vātīṣu

Compound vāti - vātī -

Adverb -vāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria