Declension table of ?vātavatī

Deva

FeminineSingularDualPlural
Nominativevātavatī vātavatyau vātavatyaḥ
Vocativevātavati vātavatyau vātavatyaḥ
Accusativevātavatīm vātavatyau vātavatīḥ
Instrumentalvātavatyā vātavatībhyām vātavatībhiḥ
Dativevātavatyai vātavatībhyām vātavatībhyaḥ
Ablativevātavatyāḥ vātavatībhyām vātavatībhyaḥ
Genitivevātavatyāḥ vātavatyoḥ vātavatīnām
Locativevātavatyām vātavatyoḥ vātavatīṣu

Compound vātavati - vātavatī -

Adverb -vātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria