सुबन्तावली ?वासुदेवप्रिय

Roma

पुमान्एकद्विबहु
प्रथमावासुदेवप्रियः वासुदेवप्रियौ वासुदेवप्रियाः
सम्बोधनम्वासुदेवप्रिय वासुदेवप्रियौ वासुदेवप्रियाः
द्वितीयावासुदेवप्रियम् वासुदेवप्रियौ वासुदेवप्रियान्
तृतीयावासुदेवप्रियेण वासुदेवप्रियाभ्याम् वासुदेवप्रियैः वासुदेवप्रियेभिः
चतुर्थीवासुदेवप्रियाय वासुदेवप्रियाभ्याम् वासुदेवप्रियेभ्यः
पञ्चमीवासुदेवप्रियात् वासुदेवप्रियाभ्याम् वासुदेवप्रियेभ्यः
षष्ठीवासुदेवप्रियस्य वासुदेवप्रिययोः वासुदेवप्रियाणाम्
सप्तमीवासुदेवप्रिये वासुदेवप्रिययोः वासुदेवप्रियेषु

समास वासुदेवप्रिय

अव्यय ॰वासुदेवप्रियम् ॰वासुदेवप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria