सुबन्तावली ?वास्तुकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमावास्तुकीर्णः वास्तुकीर्णौ वास्तुकीर्णाः
सम्बोधनम्वास्तुकीर्ण वास्तुकीर्णौ वास्तुकीर्णाः
द्वितीयावास्तुकीर्णम् वास्तुकीर्णौ वास्तुकीर्णान्
तृतीयावास्तुकीर्णेन वास्तुकीर्णाभ्याम् वास्तुकीर्णैः वास्तुकीर्णेभिः
चतुर्थीवास्तुकीर्णाय वास्तुकीर्णाभ्याम् वास्तुकीर्णेभ्यः
पञ्चमीवास्तुकीर्णात् वास्तुकीर्णाभ्याम् वास्तुकीर्णेभ्यः
षष्ठीवास्तुकीर्णस्य वास्तुकीर्णयोः वास्तुकीर्णानाम्
सप्तमीवास्तुकीर्णे वास्तुकीर्णयोः वास्तुकीर्णेषु

समास वास्तुकीर्ण

अव्यय ॰वास्तुकीर्णम् ॰वास्तुकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria