सुबन्तावली ?वास्तु ऋचक

Roma

पुमान्एकद्विबहु
प्रथमावास्तु ऋचकः वास्तु ऋचकौ वास्तु ऋचकाः
सम्बोधनम्वास्तु ऋचक वास्तु ऋचकौ वास्तु ऋचकाः
द्वितीयावास्तु ऋचकम् वास्तु ऋचकौ वास्तु ऋचकान्
तृतीयावास्तु ऋचकेन वास्तु ऋचकाभ्याम् वास्तु ऋचकैः वास्तु ऋचकेभिः
चतुर्थीवास्तु ऋचकाय वास्तु ऋचकाभ्याम् वास्तु ऋचकेभ्यः
पञ्चमीवास्तु ऋचकात् वास्तु ऋचकाभ्याम् वास्तु ऋचकेभ्यः
षष्ठीवास्तु ऋचकस्य वास्तु ऋचकयोः वास्तु ऋचकानाम्
सप्तमीवास्तु ऋचके वास्तु ऋचकयोः वास्तु ऋचकेषु

समास वास्तु ऋचक

अव्यय ॰वास्तु ऋचकम् ॰वास्तु ऋचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria