सुबन्तावली ?वासवत

Roma

पुमान्एकद्विबहु
प्रथमावासवतः वासवतौ वासवताः
सम्बोधनम्वासवत वासवतौ वासवताः
द्वितीयावासवतम् वासवतौ वासवतान्
तृतीयावासवतेन वासवताभ्याम् वासवतैः वासवतेभिः
चतुर्थीवासवताय वासवताभ्याम् वासवतेभ्यः
पञ्चमीवासवतात् वासवताभ्याम् वासवतेभ्यः
षष्ठीवासवतस्य वासवतयोः वासवतानाम्
सप्तमीवासवते वासवतयोः वासवतेषु

समास वासवत

अव्यय ॰वासवतम् ॰वासवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria