सुबन्तावली ?वासरमणि

Roma

पुमान्एकद्विबहु
प्रथमावासरमणिः वासरमणी वासरमणयः
सम्बोधनम्वासरमणे वासरमणी वासरमणयः
द्वितीयावासरमणिम् वासरमणी वासरमणीन्
तृतीयावासरमणिना वासरमणिभ्याम् वासरमणिभिः
चतुर्थीवासरमणये वासरमणिभ्याम् वासरमणिभ्यः
पञ्चमीवासरमणेः वासरमणिभ्याम् वासरमणिभ्यः
षष्ठीवासरमणेः वासरमण्योः वासरमणीनाम्
सप्तमीवासरमणौ वासरमण्योः वासरमणिषु

समास वासरमणि

अव्यय ॰वासरमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria