सुबन्तावली ?वारुणेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमावारुणेन्द्रः वारुणेन्द्रौ वारुणेन्द्राः
सम्बोधनम्वारुणेन्द्र वारुणेन्द्रौ वारुणेन्द्राः
द्वितीयावारुणेन्द्रम् वारुणेन्द्रौ वारुणेन्द्रान्
तृतीयावारुणेन्द्रेण वारुणेन्द्राभ्याम् वारुणेन्द्रैः वारुणेन्द्रेभिः
चतुर्थीवारुणेन्द्राय वारुणेन्द्राभ्याम् वारुणेन्द्रेभ्यः
पञ्चमीवारुणेन्द्रात् वारुणेन्द्राभ्याम् वारुणेन्द्रेभ्यः
षष्ठीवारुणेन्द्रस्य वारुणेन्द्रयोः वारुणेन्द्राणाम्
सप्तमीवारुणेन्द्रे वारुणेन्द्रयोः वारुणेन्द्रेषु

समास वारुणेन्द्र

अव्यय ॰वारुणेन्द्रम् ॰वारुणेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria