सुबन्तावली ?वार्त्तावशेष

Roma

पुमान्एकद्विबहु
प्रथमावार्त्तावशेषः वार्त्तावशेषौ वार्त्तावशेषाः
सम्बोधनम्वार्त्तावशेष वार्त्तावशेषौ वार्त्तावशेषाः
द्वितीयावार्त्तावशेषम् वार्त्तावशेषौ वार्त्तावशेषान्
तृतीयावार्त्तावशेषेण वार्त्तावशेषाभ्याम् वार्त्तावशेषैः वार्त्तावशेषेभिः
चतुर्थीवार्त्तावशेषाय वार्त्तावशेषाभ्याम् वार्त्तावशेषेभ्यः
पञ्चमीवार्त्तावशेषात् वार्त्तावशेषाभ्याम् वार्त्तावशेषेभ्यः
षष्ठीवार्त्तावशेषस्य वार्त्तावशेषयोः वार्त्तावशेषाणाम्
सप्तमीवार्त्तावशेषे वार्त्तावशेषयोः वार्त्तावशेषेषु

समास वार्त्तावशेष

अव्यय ॰वार्त्तावशेषम् ॰वार्त्तावशेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria