सुबन्तावली ?वार्तन्तवीय

Roma

पुमान्एकद्विबहु
प्रथमावार्तन्तवीयः वार्तन्तवीयौ वार्तन्तवीयाः
सम्बोधनम्वार्तन्तवीय वार्तन्तवीयौ वार्तन्तवीयाः
द्वितीयावार्तन्तवीयम् वार्तन्तवीयौ वार्तन्तवीयान्
तृतीयावार्तन्तवीयेन वार्तन्तवीयाभ्याम् वार्तन्तवीयैः वार्तन्तवीयेभिः
चतुर्थीवार्तन्तवीयाय वार्तन्तवीयाभ्याम् वार्तन्तवीयेभ्यः
पञ्चमीवार्तन्तवीयात् वार्तन्तवीयाभ्याम् वार्तन्तवीयेभ्यः
षष्ठीवार्तन्तवीयस्य वार्तन्तवीययोः वार्तन्तवीयानाम्
सप्तमीवार्तन्तवीये वार्तन्तवीययोः वार्तन्तवीयेषु

समास वार्तन्तवीय

अव्यय ॰वार्तन्तवीयम् ॰वार्तन्तवीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria