सुबन्तावली ?वार्कारुणीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमावार्कारुणीपुत्रः वार्कारुणीपुत्रौ वार्कारुणीपुत्राः
सम्बोधनम्वार्कारुणीपुत्र वार्कारुणीपुत्रौ वार्कारुणीपुत्राः
द्वितीयावार्कारुणीपुत्रम् वार्कारुणीपुत्रौ वार्कारुणीपुत्रान्
तृतीयावार्कारुणीपुत्रेण वार्कारुणीपुत्राभ्याम् वार्कारुणीपुत्रैः वार्कारुणीपुत्रेभिः
चतुर्थीवार्कारुणीपुत्राय वार्कारुणीपुत्राभ्याम् वार्कारुणीपुत्रेभ्यः
पञ्चमीवार्कारुणीपुत्रात् वार्कारुणीपुत्राभ्याम् वार्कारुणीपुत्रेभ्यः
षष्ठीवार्कारुणीपुत्रस्य वार्कारुणीपुत्रयोः वार्कारुणीपुत्राणाम्
सप्तमीवार्कारुणीपुत्रे वार्कारुणीपुत्रयोः वार्कारुणीपुत्रेषु

समास वार्कारुणीपुत्र

अव्यय ॰वार्कारुणीपुत्रम् ॰वार्कारुणीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria