सुबन्तावली ?वारणवल्लभा

Roma

स्त्रीएकद्विबहु
प्रथमावारणवल्लभा वारणवल्लभे वारणवल्लभाः
सम्बोधनम्वारणवल्लभे वारणवल्लभे वारणवल्लभाः
द्वितीयावारणवल्लभाम् वारणवल्लभे वारणवल्लभाः
तृतीयावारणवल्लभया वारणवल्लभाभ्याम् वारणवल्लभाभिः
चतुर्थीवारणवल्लभायै वारणवल्लभाभ्याम् वारणवल्लभाभ्यः
पञ्चमीवारणवल्लभायाः वारणवल्लभाभ्याम् वारणवल्लभाभ्यः
षष्ठीवारणवल्लभायाः वारणवल्लभयोः वारणवल्लभानाम्
सप्तमीवारणवल्लभायाम् वारणवल्लभयोः वारणवल्लभासु

अव्यय ॰वारणवल्लभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria