सुबन्तावली ?वारणकेसर

Roma

पुमान्एकद्विबहु
प्रथमावारणकेसरः वारणकेसरौ वारणकेसराः
सम्बोधनम्वारणकेसर वारणकेसरौ वारणकेसराः
द्वितीयावारणकेसरम् वारणकेसरौ वारणकेसरान्
तृतीयावारणकेसरेण वारणकेसराभ्याम् वारणकेसरैः वारणकेसरेभिः
चतुर्थीवारणकेसराय वारणकेसराभ्याम् वारणकेसरेभ्यः
पञ्चमीवारणकेसरात् वारणकेसराभ्याम् वारणकेसरेभ्यः
षष्ठीवारणकेसरस्य वारणकेसरयोः वारणकेसराणाम्
सप्तमीवारणकेसरे वारणकेसरयोः वारणकेसरेषु

समास वारणकेसर

अव्यय ॰वारणकेसरम् ॰वारणकेसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria