सुबन्तावली ?वामनता

Roma

स्त्रीएकद्विबहु
प्रथमावामनता वामनते वामनताः
सम्बोधनम्वामनते वामनते वामनताः
द्वितीयावामनताम् वामनते वामनताः
तृतीयावामनतया वामनताभ्याम् वामनताभिः
चतुर्थीवामनतायै वामनताभ्याम् वामनताभ्यः
पञ्चमीवामनतायाः वामनताभ्याम् वामनताभ्यः
षष्ठीवामनतायाः वामनतयोः वामनतानाम्
सप्तमीवामनतायाम् वामनतयोः वामनतासु

अव्यय ॰वामनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria