सुबन्तावली ?वामकक्षायण

Roma

पुमान्एकद्विबहु
प्रथमावामकक्षायणः वामकक्षायणौ वामकक्षायणाः
सम्बोधनम्वामकक्षायण वामकक्षायणौ वामकक्षायणाः
द्वितीयावामकक्षायणम् वामकक्षायणौ वामकक्षायणान्
तृतीयावामकक्षायणेन वामकक्षायणाभ्याम् वामकक्षायणैः वामकक्षायणेभिः
चतुर्थीवामकक्षायणाय वामकक्षायणाभ्याम् वामकक्षायणेभ्यः
पञ्चमीवामकक्षायणात् वामकक्षायणाभ्याम् वामकक्षायणेभ्यः
षष्ठीवामकक्षायणस्य वामकक्षायणयोः वामकक्षायणानाम्
सप्तमीवामकक्षायणे वामकक्षायणयोः वामकक्षायणेषु

समास वामकक्षायण

अव्यय ॰वामकक्षायणम् ॰वामकक्षायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria