सुबन्तावली ?वामदेव्यविद्या

Roma

स्त्रीएकद्विबहु
प्रथमावामदेव्यविद्या वामदेव्यविद्ये वामदेव्यविद्याः
सम्बोधनम्वामदेव्यविद्ये वामदेव्यविद्ये वामदेव्यविद्याः
द्वितीयावामदेव्यविद्याम् वामदेव्यविद्ये वामदेव्यविद्याः
तृतीयावामदेव्यविद्यया वामदेव्यविद्याभ्याम् वामदेव्यविद्याभिः
चतुर्थीवामदेव्यविद्यायै वामदेव्यविद्याभ्याम् वामदेव्यविद्याभ्यः
पञ्चमीवामदेव्यविद्यायाः वामदेव्यविद्याभ्याम् वामदेव्यविद्याभ्यः
षष्ठीवामदेव्यविद्यायाः वामदेव्यविद्ययोः वामदेव्यविद्यानाम्
सप्तमीवामदेव्यविद्यायाम् वामदेव्यविद्ययोः वामदेव्यविद्यासु

अव्यय ॰वामदेव्यविद्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria