सुबन्तावली ?वाजभर्मन्

Roma

पुमान्एकद्विबहु
प्रथमावाजभर्मा वाजभर्माणौ वाजभर्माणः
सम्बोधनम्वाजभर्मन् वाजभर्माणौ वाजभर्माणः
द्वितीयावाजभर्माणम् वाजभर्माणौ वाजभर्मणः
तृतीयावाजभर्मणा वाजभर्मभ्याम् वाजभर्मभिः
चतुर्थीवाजभर्मणे वाजभर्मभ्याम् वाजभर्मभ्यः
पञ्चमीवाजभर्मणः वाजभर्मभ्याम् वाजभर्मभ्यः
षष्ठीवाजभर्मणः वाजभर्मणोः वाजभर्मणाम्
सप्तमीवाजभर्मणि वाजभर्मणोः वाजभर्मसु

समास वाजभर्म

अव्यय ॰वाजभर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria