सुबन्तावली ?वाग्विनिःसृत

Roma

पुमान्एकद्विबहु
प्रथमावाग्विनिःसृतः वाग्विनिःसृतौ वाग्विनिःसृताः
सम्बोधनम्वाग्विनिःसृत वाग्विनिःसृतौ वाग्विनिःसृताः
द्वितीयावाग्विनिःसृतम् वाग्विनिःसृतौ वाग्विनिःसृतान्
तृतीयावाग्विनिःसृतेन वाग्विनिःसृताभ्याम् वाग्विनिःसृतैः वाग्विनिःसृतेभिः
चतुर्थीवाग्विनिःसृताय वाग्विनिःसृताभ्याम् वाग्विनिःसृतेभ्यः
पञ्चमीवाग्विनिःसृतात् वाग्विनिःसृताभ्याम् वाग्विनिःसृतेभ्यः
षष्ठीवाग्विनिःसृतस्य वाग्विनिःसृतयोः वाग्विनिःसृतानाम्
सप्तमीवाग्विनिःसृते वाग्विनिःसृतयोः वाग्विनिःसृतेषु

समास वाग्विनिःसृत

अव्यय ॰वाग्विनिःसृतम् ॰वाग्विनिःसृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria