सुबन्तावली ?वागीश्वरीदत्त

Roma

पुमान्एकद्विबहु
प्रथमावागीश्वरीदत्तः वागीश्वरीदत्तौ वागीश्वरीदत्ताः
सम्बोधनम्वागीश्वरीदत्त वागीश्वरीदत्तौ वागीश्वरीदत्ताः
द्वितीयावागीश्वरीदत्तम् वागीश्वरीदत्तौ वागीश्वरीदत्तान्
तृतीयावागीश्वरीदत्तेन वागीश्वरीदत्ताभ्याम् वागीश्वरीदत्तैः वागीश्वरीदत्तेभिः
चतुर्थीवागीश्वरीदत्ताय वागीश्वरीदत्ताभ्याम् वागीश्वरीदत्तेभ्यः
पञ्चमीवागीश्वरीदत्तात् वागीश्वरीदत्ताभ्याम् वागीश्वरीदत्तेभ्यः
षष्ठीवागीश्वरीदत्तस्य वागीश्वरीदत्तयोः वागीश्वरीदत्तानाम्
सप्तमीवागीश्वरीदत्ते वागीश्वरीदत्तयोः वागीश्वरीदत्तेषु

समास वागीश्वरीदत्त

अव्यय ॰वागीश्वरीदत्तम् ॰वागीश्वरीदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria