सुबन्तावली ?वाग्भट्टमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमावाग्भट्टमण्डनम् वाग्भट्टमण्डने वाग्भट्टमण्डनानि
सम्बोधनम्वाग्भट्टमण्डन वाग्भट्टमण्डने वाग्भट्टमण्डनानि
द्वितीयावाग्भट्टमण्डनम् वाग्भट्टमण्डने वाग्भट्टमण्डनानि
तृतीयावाग्भट्टमण्डनेन वाग्भट्टमण्डनाभ्याम् वाग्भट्टमण्डनैः
चतुर्थीवाग्भट्टमण्डनाय वाग्भट्टमण्डनाभ्याम् वाग्भट्टमण्डनेभ्यः
पञ्चमीवाग्भट्टमण्डनात् वाग्भट्टमण्डनाभ्याम् वाग्भट्टमण्डनेभ्यः
षष्ठीवाग्भट्टमण्डनस्य वाग्भट्टमण्डनयोः वाग्भट्टमण्डनानाम्
सप्तमीवाग्भट्टमण्डने वाग्भट्टमण्डनयोः वाग्भट्टमण्डनेषु

समास वाग्भट्टमण्डन

अव्यय ॰वाग्भट्टमण्डनम् ॰वाग्भट्टमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria