Declension table of ?vāditavatī

Deva

FeminineSingularDualPlural
Nominativevāditavatī vāditavatyau vāditavatyaḥ
Vocativevāditavati vāditavatyau vāditavatyaḥ
Accusativevāditavatīm vāditavatyau vāditavatīḥ
Instrumentalvāditavatyā vāditavatībhyām vāditavatībhiḥ
Dativevāditavatyai vāditavatībhyām vāditavatībhyaḥ
Ablativevāditavatyāḥ vāditavatībhyām vāditavatībhyaḥ
Genitivevāditavatyāḥ vāditavatyoḥ vāditavatīnām
Locativevāditavatyām vāditavatyoḥ vāditavatīṣu

Compound vāditavati - vāditavatī -

Adverb -vāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria