सुबन्तावली ?वादिभीकराचार्य

Roma

पुमान्एकद्विबहु
प्रथमावादिभीकराचार्यः वादिभीकराचार्यौ वादिभीकराचार्याः
सम्बोधनम्वादिभीकराचार्य वादिभीकराचार्यौ वादिभीकराचार्याः
द्वितीयावादिभीकराचार्यम् वादिभीकराचार्यौ वादिभीकराचार्यान्
तृतीयावादिभीकराचार्येण वादिभीकराचार्याभ्याम् वादिभीकराचार्यैः वादिभीकराचार्येभिः
चतुर्थीवादिभीकराचार्याय वादिभीकराचार्याभ्याम् वादिभीकराचार्येभ्यः
पञ्चमीवादिभीकराचार्यात् वादिभीकराचार्याभ्याम् वादिभीकराचार्येभ्यः
षष्ठीवादिभीकराचार्यस्य वादिभीकराचार्ययोः वादिभीकराचार्याणाम्
सप्तमीवादिभीकराचार्ये वादिभीकराचार्ययोः वादिभीकराचार्येषु

समास वादिभीकराचार्य

अव्यय ॰वादिभीकराचार्यम् ॰वादिभीकराचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria