सुबन्तावली ?वादसुधाटीकारत्नावली

Roma

स्त्रीएकद्विबहु
प्रथमावादसुधाटीकारत्नावली वादसुधाटीकारत्नावल्यौ वादसुधाटीकारत्नावल्यः
सम्बोधनम्वादसुधाटीकारत्नावलि वादसुधाटीकारत्नावल्यौ वादसुधाटीकारत्नावल्यः
द्वितीयावादसुधाटीकारत्नावलीम् वादसुधाटीकारत्नावल्यौ वादसुधाटीकारत्नावलीः
तृतीयावादसुधाटीकारत्नावल्या वादसुधाटीकारत्नावलीभ्याम् वादसुधाटीकारत्नावलीभिः
चतुर्थीवादसुधाटीकारत्नावल्यै वादसुधाटीकारत्नावलीभ्याम् वादसुधाटीकारत्नावलीभ्यः
पञ्चमीवादसुधाटीकारत्नावल्याः वादसुधाटीकारत्नावलीभ्याम् वादसुधाटीकारत्नावलीभ्यः
षष्ठीवादसुधाटीकारत्नावल्याः वादसुधाटीकारत्नावल्योः वादसुधाटीकारत्नावलीनाम्
सप्तमीवादसुधाटीकारत्नावल्याम् वादसुधाटीकारत्नावल्योः वादसुधाटीकारत्नावलीषु

समास वादसुधाटीकारत्नावलि वादसुधाटीकारत्नावली

अव्यय ॰वादसुधाटीकारत्नावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria