Declension table of ?vācayantī

Deva

FeminineSingularDualPlural
Nominativevācayantī vācayantyau vācayantyaḥ
Vocativevācayanti vācayantyau vācayantyaḥ
Accusativevācayantīm vācayantyau vācayantīḥ
Instrumentalvācayantyā vācayantībhyām vācayantībhiḥ
Dativevācayantyai vācayantībhyām vācayantībhyaḥ
Ablativevācayantyāḥ vācayantībhyām vācayantībhyaḥ
Genitivevācayantyāḥ vācayantyoḥ vācayantīnām
Locativevācayantyām vācayantyoḥ vācayantīṣu

Compound vācayanti - vācayantī -

Adverb -vācayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria