सुबन्तावली ?वाचस्पतिमिश्र

Roma

पुमान्एकद्विबहु
प्रथमावाचस्पतिमिश्रः वाचस्पतिमिश्रौ वाचस्पतिमिश्राः
सम्बोधनम्वाचस्पतिमिश्र वाचस्पतिमिश्रौ वाचस्पतिमिश्राः
द्वितीयावाचस्पतिमिश्रम् वाचस्पतिमिश्रौ वाचस्पतिमिश्रान्
तृतीयावाचस्पतिमिश्रेण वाचस्पतिमिश्राभ्याम् वाचस्पतिमिश्रैः वाचस्पतिमिश्रेभिः
चतुर्थीवाचस्पतिमिश्राय वाचस्पतिमिश्राभ्याम् वाचस्पतिमिश्रेभ्यः
पञ्चमीवाचस्पतिमिश्रात् वाचस्पतिमिश्राभ्याम् वाचस्पतिमिश्रेभ्यः
षष्ठीवाचस्पतिमिश्रस्य वाचस्पतिमिश्रयोः वाचस्पतिमिश्राणाम्
सप्तमीवाचस्पतिमिश्रे वाचस्पतिमिश्रयोः वाचस्पतिमिश्रेषु

समास वाचस्पतिमिश्र

अव्यय ॰वाचस्पतिमिश्रम् ॰वाचस्पतिमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria