Declension table of ?vaṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṭhiṣyamāṇā vaṭhiṣyamāṇe vaṭhiṣyamāṇāḥ
Vocativevaṭhiṣyamāṇe vaṭhiṣyamāṇe vaṭhiṣyamāṇāḥ
Accusativevaṭhiṣyamāṇām vaṭhiṣyamāṇe vaṭhiṣyamāṇāḥ
Instrumentalvaṭhiṣyamāṇayā vaṭhiṣyamāṇābhyām vaṭhiṣyamāṇābhiḥ
Dativevaṭhiṣyamāṇāyai vaṭhiṣyamāṇābhyām vaṭhiṣyamāṇābhyaḥ
Ablativevaṭhiṣyamāṇāyāḥ vaṭhiṣyamāṇābhyām vaṭhiṣyamāṇābhyaḥ
Genitivevaṭhiṣyamāṇāyāḥ vaṭhiṣyamāṇayoḥ vaṭhiṣyamāṇānām
Locativevaṭhiṣyamāṇāyām vaṭhiṣyamāṇayoḥ vaṭhiṣyamāṇāsu

Adverb -vaṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria