Declension table of ?vaṭhantī

Deva

FeminineSingularDualPlural
Nominativevaṭhantī vaṭhantyau vaṭhantyaḥ
Vocativevaṭhanti vaṭhantyau vaṭhantyaḥ
Accusativevaṭhantīm vaṭhantyau vaṭhantīḥ
Instrumentalvaṭhantyā vaṭhantībhyām vaṭhantībhiḥ
Dativevaṭhantyai vaṭhantībhyām vaṭhantībhyaḥ
Ablativevaṭhantyāḥ vaṭhantībhyām vaṭhantībhyaḥ
Genitivevaṭhantyāḥ vaṭhantyoḥ vaṭhantīnām
Locativevaṭhantyām vaṭhantyoḥ vaṭhantīṣu

Compound vaṭhanti - vaṭhantī -

Adverb -vaṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria