Declension table of ?vaṭamāna

Deva

NeuterSingularDualPlural
Nominativevaṭamānam vaṭamāne vaṭamānāni
Vocativevaṭamāna vaṭamāne vaṭamānāni
Accusativevaṭamānam vaṭamāne vaṭamānāni
Instrumentalvaṭamānena vaṭamānābhyām vaṭamānaiḥ
Dativevaṭamānāya vaṭamānābhyām vaṭamānebhyaḥ
Ablativevaṭamānāt vaṭamānābhyām vaṭamānebhyaḥ
Genitivevaṭamānasya vaṭamānayoḥ vaṭamānānām
Locativevaṭamāne vaṭamānayoḥ vaṭamāneṣu

Compound vaṭamāna -

Adverb -vaṭamānam -vaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria