सुबन्तावली ?वणिग्वृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमावणिग्वृत्तिः वणिग्वृत्ती वणिग्वृत्तयः
सम्बोधनम्वणिग्वृत्ते वणिग्वृत्ती वणिग्वृत्तयः
द्वितीयावणिग्वृत्तिम् वणिग्वृत्ती वणिग्वृत्तीः
तृतीयावणिग्वृत्त्या वणिग्वृत्तिभ्याम् वणिग्वृत्तिभिः
चतुर्थीवणिग्वृत्त्यै वणिग्वृत्तये वणिग्वृत्तिभ्याम् वणिग्वृत्तिभ्यः
पञ्चमीवणिग्वृत्त्याः वणिग्वृत्तेः वणिग्वृत्तिभ्याम् वणिग्वृत्तिभ्यः
षष्ठीवणिग्वृत्त्याः वणिग्वृत्तेः वणिग्वृत्त्योः वणिग्वृत्तीनाम्
सप्तमीवणिग्वृत्त्याम् वणिग्वृत्तौ वणिग्वृत्त्योः वणिग्वृत्तिषु

समास वणिग्वृत्ति

अव्यय ॰वणिग्वृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria