Declension table of ?vaṇṭamāna

Deva

MasculineSingularDualPlural
Nominativevaṇṭamānaḥ vaṇṭamānau vaṇṭamānāḥ
Vocativevaṇṭamāna vaṇṭamānau vaṇṭamānāḥ
Accusativevaṇṭamānam vaṇṭamānau vaṇṭamānān
Instrumentalvaṇṭamānena vaṇṭamānābhyām vaṇṭamānaiḥ vaṇṭamānebhiḥ
Dativevaṇṭamānāya vaṇṭamānābhyām vaṇṭamānebhyaḥ
Ablativevaṇṭamānāt vaṇṭamānābhyām vaṇṭamānebhyaḥ
Genitivevaṇṭamānasya vaṇṭamānayoḥ vaṇṭamānānām
Locativevaṇṭamāne vaṇṭamānayoḥ vaṇṭamāneṣu

Compound vaṇṭamāna -

Adverb -vaṇṭamānam -vaṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria