Declension table of ?vaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativevaṇḍitavyam vaṇḍitavye vaṇḍitavyāni
Vocativevaṇḍitavya vaṇḍitavye vaṇḍitavyāni
Accusativevaṇḍitavyam vaṇḍitavye vaṇḍitavyāni
Instrumentalvaṇḍitavyena vaṇḍitavyābhyām vaṇḍitavyaiḥ
Dativevaṇḍitavyāya vaṇḍitavyābhyām vaṇḍitavyebhyaḥ
Ablativevaṇḍitavyāt vaṇḍitavyābhyām vaṇḍitavyebhyaḥ
Genitivevaṇḍitavyasya vaṇḍitavyayoḥ vaṇḍitavyānām
Locativevaṇḍitavye vaṇḍitavyayoḥ vaṇḍitavyeṣu

Compound vaṇḍitavya -

Adverb -vaṇḍitavyam -vaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria