Declension table of ?vaṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṇḍiṣyan vaṇḍiṣyantau vaṇḍiṣyantaḥ
Vocativevaṇḍiṣyan vaṇḍiṣyantau vaṇḍiṣyantaḥ
Accusativevaṇḍiṣyantam vaṇḍiṣyantau vaṇḍiṣyataḥ
Instrumentalvaṇḍiṣyatā vaṇḍiṣyadbhyām vaṇḍiṣyadbhiḥ
Dativevaṇḍiṣyate vaṇḍiṣyadbhyām vaṇḍiṣyadbhyaḥ
Ablativevaṇḍiṣyataḥ vaṇḍiṣyadbhyām vaṇḍiṣyadbhyaḥ
Genitivevaṇḍiṣyataḥ vaṇḍiṣyatoḥ vaṇḍiṣyatām
Locativevaṇḍiṣyati vaṇḍiṣyatoḥ vaṇḍiṣyatsu

Compound vaṇḍiṣyat -

Adverb -vaṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria