Declension table of ?vaṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṇḍayiṣyan vaṇḍayiṣyantau vaṇḍayiṣyantaḥ
Vocativevaṇḍayiṣyan vaṇḍayiṣyantau vaṇḍayiṣyantaḥ
Accusativevaṇḍayiṣyantam vaṇḍayiṣyantau vaṇḍayiṣyataḥ
Instrumentalvaṇḍayiṣyatā vaṇḍayiṣyadbhyām vaṇḍayiṣyadbhiḥ
Dativevaṇḍayiṣyate vaṇḍayiṣyadbhyām vaṇḍayiṣyadbhyaḥ
Ablativevaṇḍayiṣyataḥ vaṇḍayiṣyadbhyām vaṇḍayiṣyadbhyaḥ
Genitivevaṇḍayiṣyataḥ vaṇḍayiṣyatoḥ vaṇḍayiṣyatām
Locativevaṇḍayiṣyati vaṇḍayiṣyatoḥ vaṇḍayiṣyatsu

Compound vaṇḍayiṣyat -

Adverb -vaṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria