Declension table of ?vaṇḍayantī

Deva

FeminineSingularDualPlural
Nominativevaṇḍayantī vaṇḍayantyau vaṇḍayantyaḥ
Vocativevaṇḍayanti vaṇḍayantyau vaṇḍayantyaḥ
Accusativevaṇḍayantīm vaṇḍayantyau vaṇḍayantīḥ
Instrumentalvaṇḍayantyā vaṇḍayantībhyām vaṇḍayantībhiḥ
Dativevaṇḍayantyai vaṇḍayantībhyām vaṇḍayantībhyaḥ
Ablativevaṇḍayantyāḥ vaṇḍayantībhyām vaṇḍayantībhyaḥ
Genitivevaṇḍayantyāḥ vaṇḍayantyoḥ vaṇḍayantīnām
Locativevaṇḍayantyām vaṇḍayantyoḥ vaṇḍayantīṣu

Compound vaṇḍayanti - vaṇḍayantī -

Adverb -vaṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria