Declension table of ?vaṇḍamānā

Deva

FeminineSingularDualPlural
Nominativevaṇḍamānā vaṇḍamāne vaṇḍamānāḥ
Vocativevaṇḍamāne vaṇḍamāne vaṇḍamānāḥ
Accusativevaṇḍamānām vaṇḍamāne vaṇḍamānāḥ
Instrumentalvaṇḍamānayā vaṇḍamānābhyām vaṇḍamānābhiḥ
Dativevaṇḍamānāyai vaṇḍamānābhyām vaṇḍamānābhyaḥ
Ablativevaṇḍamānāyāḥ vaṇḍamānābhyām vaṇḍamānābhyaḥ
Genitivevaṇḍamānāyāḥ vaṇḍamānayoḥ vaṇḍamānānām
Locativevaṇḍamānāyām vaṇḍamānayoḥ vaṇḍamānāsu

Adverb -vaṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria