Declension table of ?vaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativevaṇḍamānaḥ vaṇḍamānau vaṇḍamānāḥ
Vocativevaṇḍamāna vaṇḍamānau vaṇḍamānāḥ
Accusativevaṇḍamānam vaṇḍamānau vaṇḍamānān
Instrumentalvaṇḍamānena vaṇḍamānābhyām vaṇḍamānaiḥ vaṇḍamānebhiḥ
Dativevaṇḍamānāya vaṇḍamānābhyām vaṇḍamānebhyaḥ
Ablativevaṇḍamānāt vaṇḍamānābhyām vaṇḍamānebhyaḥ
Genitivevaṇḍamānasya vaṇḍamānayoḥ vaṇḍamānānām
Locativevaṇḍamāne vaṇḍamānayoḥ vaṇḍamāneṣu

Compound vaṇḍamāna -

Adverb -vaṇḍamānam -vaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria