Declension table of ?vaṇḍā

Deva

FeminineSingularDualPlural
Nominativevaṇḍā vaṇḍe vaṇḍāḥ
Vocativevaṇḍe vaṇḍe vaṇḍāḥ
Accusativevaṇḍām vaṇḍe vaṇḍāḥ
Instrumentalvaṇḍayā vaṇḍābhyām vaṇḍābhiḥ
Dativevaṇḍāyai vaṇḍābhyām vaṇḍābhyaḥ
Ablativevaṇḍāyāḥ vaṇḍābhyām vaṇḍābhyaḥ
Genitivevaṇḍāyāḥ vaṇḍayoḥ vaṇḍānām
Locativevaṇḍāyām vaṇḍayoḥ vaṇḍāsu

Adverb -vaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria