Declension table of ?vaṃśinī

Deva

FeminineSingularDualPlural
Nominativevaṃśinī vaṃśinyau vaṃśinyaḥ
Vocativevaṃśini vaṃśinyau vaṃśinyaḥ
Accusativevaṃśinīm vaṃśinyau vaṃśinīḥ
Instrumentalvaṃśinyā vaṃśinībhyām vaṃśinībhiḥ
Dativevaṃśinyai vaṃśinībhyām vaṃśinībhyaḥ
Ablativevaṃśinyāḥ vaṃśinībhyām vaṃśinībhyaḥ
Genitivevaṃśinyāḥ vaṃśinyoḥ vaṃśinīnām
Locativevaṃśinyām vaṃśinyoḥ vaṃśinīṣu

Compound vaṃśini - vaṃśinī -

Adverb -vaṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria