सुबन्तावली ?वडबधेनु

Roma

स्त्रीएकद्विबहु
प्रथमावडबधेनुः वडबधेनू वडबधेनवः
सम्बोधनम्वडबधेनो वडबधेनू वडबधेनवः
द्वितीयावडबधेनुम् वडबधेनू वडबधेनूः
तृतीयावडबधेन्वा वडबधेनुभ्याम् वडबधेनुभिः
चतुर्थीवडबधेन्वै वडबधेनवे वडबधेनुभ्याम् वडबधेनुभ्यः
पञ्चमीवडबधेन्वाः वडबधेनोः वडबधेनुभ्याम् वडबधेनुभ्यः
षष्ठीवडबधेन्वाः वडबधेनोः वडबधेन्वोः वडबधेनूनाम्
सप्तमीवडबधेन्वाम् वडबधेनौ वडबधेन्वोः वडबधेनुषु

समास वडबधेनु

अव्यय ॰वडबधेनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria