Declension table of ?vaḍḍhyamāna

Deva

MasculineSingularDualPlural
Nominativevaḍḍhyamānaḥ vaḍḍhyamānau vaḍḍhyamānāḥ
Vocativevaḍḍhyamāna vaḍḍhyamānau vaḍḍhyamānāḥ
Accusativevaḍḍhyamānam vaḍḍhyamānau vaḍḍhyamānān
Instrumentalvaḍḍhyamānena vaḍḍhyamānābhyām vaḍḍhyamānaiḥ vaḍḍhyamānebhiḥ
Dativevaḍḍhyamānāya vaḍḍhyamānābhyām vaḍḍhyamānebhyaḥ
Ablativevaḍḍhyamānāt vaḍḍhyamānābhyām vaḍḍhyamānebhyaḥ
Genitivevaḍḍhyamānasya vaḍḍhyamānayoḥ vaḍḍhyamānānām
Locativevaḍḍhyamāne vaḍḍhyamānayoḥ vaḍḍhyamāneṣu

Compound vaḍḍhyamāna -

Adverb -vaḍḍhyamānam -vaḍḍhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria