Declension table of ?vaḍḍhya

Deva

NeuterSingularDualPlural
Nominativevaḍḍhyam vaḍḍhye vaḍḍhyāni
Vocativevaḍḍhya vaḍḍhye vaḍḍhyāni
Accusativevaḍḍhyam vaḍḍhye vaḍḍhyāni
Instrumentalvaḍḍhyena vaḍḍhyābhyām vaḍḍhyaiḥ
Dativevaḍḍhyāya vaḍḍhyābhyām vaḍḍhyebhyaḥ
Ablativevaḍḍhyāt vaḍḍhyābhyām vaḍḍhyebhyaḥ
Genitivevaḍḍhyasya vaḍḍhyayoḥ vaḍḍhyānām
Locativevaḍḍhye vaḍḍhyayoḥ vaḍḍhyeṣu

Compound vaḍḍhya -

Adverb -vaḍḍhyam -vaḍḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria