Declension table of ?vaḍḍhamāna

Deva

NeuterSingularDualPlural
Nominativevaḍḍhamānam vaḍḍhamāne vaḍḍhamānāni
Vocativevaḍḍhamāna vaḍḍhamāne vaḍḍhamānāni
Accusativevaḍḍhamānam vaḍḍhamāne vaḍḍhamānāni
Instrumentalvaḍḍhamānena vaḍḍhamānābhyām vaḍḍhamānaiḥ
Dativevaḍḍhamānāya vaḍḍhamānābhyām vaḍḍhamānebhyaḥ
Ablativevaḍḍhamānāt vaḍḍhamānābhyām vaḍḍhamānebhyaḥ
Genitivevaḍḍhamānasya vaḍḍhamānayoḥ vaḍḍhamānānām
Locativevaḍḍhamāne vaḍḍhamānayoḥ vaḍḍhamāneṣu

Compound vaḍḍhamāna -

Adverb -vaḍḍhamānam -vaḍḍhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria