Declension table of ?vañcikā

Deva

FeminineSingularDualPlural
Nominativevañcikā vañcike vañcikāḥ
Vocativevañcike vañcike vañcikāḥ
Accusativevañcikām vañcike vañcikāḥ
Instrumentalvañcikayā vañcikābhyām vañcikābhiḥ
Dativevañcikāyai vañcikābhyām vañcikābhyaḥ
Ablativevañcikāyāḥ vañcikābhyām vañcikābhyaḥ
Genitivevañcikāyāḥ vañcikayoḥ vañcikānām
Locativevañcikāyām vañcikayoḥ vañcikāsu

Adverb -vañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria