Declension table of ?vṛttiniyāmikā

Deva

FeminineSingularDualPlural
Nominativevṛttiniyāmikā vṛttiniyāmike vṛttiniyāmikāḥ
Vocativevṛttiniyāmike vṛttiniyāmike vṛttiniyāmikāḥ
Accusativevṛttiniyāmikām vṛttiniyāmike vṛttiniyāmikāḥ
Instrumentalvṛttiniyāmikayā vṛttiniyāmikābhyām vṛttiniyāmikābhiḥ
Dativevṛttiniyāmikāyai vṛttiniyāmikābhyām vṛttiniyāmikābhyaḥ
Ablativevṛttiniyāmikāyāḥ vṛttiniyāmikābhyām vṛttiniyāmikābhyaḥ
Genitivevṛttiniyāmikāyāḥ vṛttiniyāmikayoḥ vṛttiniyāmikānām
Locativevṛttiniyāmikāyām vṛttiniyāmikayoḥ vṛttiniyāmikāsu

Adverb -vṛttiniyāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria