Declension table of vṛndārakā

Deva

FeminineSingularDualPlural
Nominativevṛndārakā vṛndārake vṛndārakāḥ
Vocativevṛndārake vṛndārake vṛndārakāḥ
Accusativevṛndārakām vṛndārake vṛndārakāḥ
Instrumentalvṛndārakayā vṛndārakābhyām vṛndārakābhiḥ
Dativevṛndārakāyai vṛndārakābhyām vṛndārakābhyaḥ
Ablativevṛndārakāyāḥ vṛndārakābhyām vṛndārakābhyaḥ
Genitivevṛndārakāyāḥ vṛndārakayoḥ vṛndārakāṇām
Locativevṛndārakāyām vṛndārakayoḥ vṛndārakāsu

Adverb -vṛndārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria