Declension table of ?vṛktavatī

Deva

FeminineSingularDualPlural
Nominativevṛktavatī vṛktavatyau vṛktavatyaḥ
Vocativevṛktavati vṛktavatyau vṛktavatyaḥ
Accusativevṛktavatīm vṛktavatyau vṛktavatīḥ
Instrumentalvṛktavatyā vṛktavatībhyām vṛktavatībhiḥ
Dativevṛktavatyai vṛktavatībhyām vṛktavatībhyaḥ
Ablativevṛktavatyāḥ vṛktavatībhyām vṛktavatībhyaḥ
Genitivevṛktavatyāḥ vṛktavatyoḥ vṛktavatīnām
Locativevṛktavatyām vṛktavatyoḥ vṛktavatīṣu

Compound vṛktavati - vṛktavatī -

Adverb -vṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria