Declension table of ?vṛktavat

Deva

MasculineSingularDualPlural
Nominativevṛktavān vṛktavantau vṛktavantaḥ
Vocativevṛktavan vṛktavantau vṛktavantaḥ
Accusativevṛktavantam vṛktavantau vṛktavataḥ
Instrumentalvṛktavatā vṛktavadbhyām vṛktavadbhiḥ
Dativevṛktavate vṛktavadbhyām vṛktavadbhyaḥ
Ablativevṛktavataḥ vṛktavadbhyām vṛktavadbhyaḥ
Genitivevṛktavataḥ vṛktavatoḥ vṛktavatām
Locativevṛktavati vṛktavatoḥ vṛktavatsu

Compound vṛktavat -

Adverb -vṛktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria