सुबन्तावली ?वृक्षघट

Roma

पुमान्एकद्विबहु
प्रथमावृक्षघटः वृक्षघटौ वृक्षघटाः
सम्बोधनम्वृक्षघट वृक्षघटौ वृक्षघटाः
द्वितीयावृक्षघटम् वृक्षघटौ वृक्षघटान्
तृतीयावृक्षघटेन वृक्षघटाभ्याम् वृक्षघटैः वृक्षघटेभिः
चतुर्थीवृक्षघटाय वृक्षघटाभ्याम् वृक्षघटेभ्यः
पञ्चमीवृक्षघटात् वृक्षघटाभ्याम् वृक्षघटेभ्यः
षष्ठीवृक्षघटस्य वृक्षघटयोः वृक्षघटानाम्
सप्तमीवृक्षघटे वृक्षघटयोः वृक्षघटेषु

समास वृक्षघट

अव्यय ॰वृक्षघटम् ॰वृक्षघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria